घालीन लोटांगण
घालीन लोटांगण वंदिन चरन । डोळ्यांनी पाहीं रुप तुझे । प्रेम आलिंगिन आनंदे पूजीं । भावे ओवालीन म्हणे नामा । त्वमेव माता पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वम मम देव देव । कयें वच मनसेन्द्रियैवा । बुद्धयात्मना व प्रकृतिस्वभावा । करोमि यद्यत सकलं परस्मै । नारायणायेति समर्पयामि ॥०१॥ अच्युत केशवम रामनरायणं । कृष्णदामोदरं वासुदेवं हरी । श्रीधरम माधवं गोपिकावल्लभं । जानकीनायकं रामचंद्रम भजे ॥०२॥ हरे राम हरे राम । राम राम हरे हरे । हरे कृष्णा हरे कृष्णा । कृष्णा कृष्णा हरे हरे ॥०३॥ हरे राम हरे राम । राम राम हरे हरे । हरे कृष्णा हरे कृष्णा । कृष्णा कृष्णा हरे हरे ॥०४॥